Declension table of ?abhivṛtā

Deva

FeminineSingularDualPlural
Nominativeabhivṛtā abhivṛte abhivṛtāḥ
Vocativeabhivṛte abhivṛte abhivṛtāḥ
Accusativeabhivṛtām abhivṛte abhivṛtāḥ
Instrumentalabhivṛtayā abhivṛtābhyām abhivṛtābhiḥ
Dativeabhivṛtāyai abhivṛtābhyām abhivṛtābhyaḥ
Ablativeabhivṛtāyāḥ abhivṛtābhyām abhivṛtābhyaḥ
Genitiveabhivṛtāyāḥ abhivṛtayoḥ abhivṛtānām
Locativeabhivṛtāyām abhivṛtayoḥ abhivṛtāsu

Adverb -abhivṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria