Declension table of ?abhivṛddhi

Deva

FeminineSingularDualPlural
Nominativeabhivṛddhiḥ abhivṛddhī abhivṛddhayaḥ
Vocativeabhivṛddhe abhivṛddhī abhivṛddhayaḥ
Accusativeabhivṛddhim abhivṛddhī abhivṛddhīḥ
Instrumentalabhivṛddhyā abhivṛddhibhyām abhivṛddhibhiḥ
Dativeabhivṛddhyai abhivṛddhaye abhivṛddhibhyām abhivṛddhibhyaḥ
Ablativeabhivṛddhyāḥ abhivṛddheḥ abhivṛddhibhyām abhivṛddhibhyaḥ
Genitiveabhivṛddhyāḥ abhivṛddheḥ abhivṛddhyoḥ abhivṛddhīnām
Locativeabhivṛddhyām abhivṛddhau abhivṛddhyoḥ abhivṛddhiṣu

Compound abhivṛddhi -

Adverb -abhivṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria