Declension table of ?abhivṛddha

Deva

NeuterSingularDualPlural
Nominativeabhivṛddham abhivṛddhe abhivṛddhāni
Vocativeabhivṛddha abhivṛddhe abhivṛddhāni
Accusativeabhivṛddham abhivṛddhe abhivṛddhāni
Instrumentalabhivṛddhena abhivṛddhābhyām abhivṛddhaiḥ
Dativeabhivṛddhāya abhivṛddhābhyām abhivṛddhebhyaḥ
Ablativeabhivṛddhāt abhivṛddhābhyām abhivṛddhebhyaḥ
Genitiveabhivṛddhasya abhivṛddhayoḥ abhivṛddhānām
Locativeabhivṛddhe abhivṛddhayoḥ abhivṛddheṣu

Compound abhivṛddha -

Adverb -abhivṛddham -abhivṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria