Declension table of ?abhivṛddha

Deva

MasculineSingularDualPlural
Nominativeabhivṛddhaḥ abhivṛddhau abhivṛddhāḥ
Vocativeabhivṛddha abhivṛddhau abhivṛddhāḥ
Accusativeabhivṛddham abhivṛddhau abhivṛddhān
Instrumentalabhivṛddhena abhivṛddhābhyām abhivṛddhaiḥ abhivṛddhebhiḥ
Dativeabhivṛddhāya abhivṛddhābhyām abhivṛddhebhyaḥ
Ablativeabhivṛddhāt abhivṛddhābhyām abhivṛddhebhyaḥ
Genitiveabhivṛddhasya abhivṛddhayoḥ abhivṛddhānām
Locativeabhivṛddhe abhivṛddhayoḥ abhivṛddheṣu

Compound abhivṛddha -

Adverb -abhivṛddham -abhivṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria