Declension table of ?abhivṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeabhivṛṣṭā abhivṛṣṭe abhivṛṣṭāḥ
Vocativeabhivṛṣṭe abhivṛṣṭe abhivṛṣṭāḥ
Accusativeabhivṛṣṭām abhivṛṣṭe abhivṛṣṭāḥ
Instrumentalabhivṛṣṭayā abhivṛṣṭābhyām abhivṛṣṭābhiḥ
Dativeabhivṛṣṭāyai abhivṛṣṭābhyām abhivṛṣṭābhyaḥ
Ablativeabhivṛṣṭāyāḥ abhivṛṣṭābhyām abhivṛṣṭābhyaḥ
Genitiveabhivṛṣṭāyāḥ abhivṛṣṭayoḥ abhivṛṣṭānām
Locativeabhivṛṣṭāyām abhivṛṣṭayoḥ abhivṛṣṭāsu

Adverb -abhivṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria