Declension table of ?abhivṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeabhivṛṣṭaḥ abhivṛṣṭau abhivṛṣṭāḥ
Vocativeabhivṛṣṭa abhivṛṣṭau abhivṛṣṭāḥ
Accusativeabhivṛṣṭam abhivṛṣṭau abhivṛṣṭān
Instrumentalabhivṛṣṭena abhivṛṣṭābhyām abhivṛṣṭaiḥ abhivṛṣṭebhiḥ
Dativeabhivṛṣṭāya abhivṛṣṭābhyām abhivṛṣṭebhyaḥ
Ablativeabhivṛṣṭāt abhivṛṣṭābhyām abhivṛṣṭebhyaḥ
Genitiveabhivṛṣṭasya abhivṛṣṭayoḥ abhivṛṣṭānām
Locativeabhivṛṣṭe abhivṛṣṭayoḥ abhivṛṣṭeṣu

Compound abhivṛṣṭa -

Adverb -abhivṛṣṭam -abhivṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria