Declension table of ?abhitsāra

Deva

MasculineSingularDualPlural
Nominativeabhitsāraḥ abhitsārau abhitsārāḥ
Vocativeabhitsāra abhitsārau abhitsārāḥ
Accusativeabhitsāram abhitsārau abhitsārān
Instrumentalabhitsāreṇa abhitsārābhyām abhitsāraiḥ abhitsārebhiḥ
Dativeabhitsārāya abhitsārābhyām abhitsārebhyaḥ
Ablativeabhitsārāt abhitsārābhyām abhitsārebhyaḥ
Genitiveabhitsārasya abhitsārayoḥ abhitsārāṇām
Locativeabhitsāre abhitsārayoḥ abhitsāreṣu

Compound abhitsāra -

Adverb -abhitsāram -abhitsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria