Declension table of ?abhitripiṣṭapā

Deva

FeminineSingularDualPlural
Nominativeabhitripiṣṭapā abhitripiṣṭape abhitripiṣṭapāḥ
Vocativeabhitripiṣṭape abhitripiṣṭape abhitripiṣṭapāḥ
Accusativeabhitripiṣṭapām abhitripiṣṭape abhitripiṣṭapāḥ
Instrumentalabhitripiṣṭapayā abhitripiṣṭapābhyām abhitripiṣṭapābhiḥ
Dativeabhitripiṣṭapāyai abhitripiṣṭapābhyām abhitripiṣṭapābhyaḥ
Ablativeabhitripiṣṭapāyāḥ abhitripiṣṭapābhyām abhitripiṣṭapābhyaḥ
Genitiveabhitripiṣṭapāyāḥ abhitripiṣṭapayoḥ abhitripiṣṭapānām
Locativeabhitripiṣṭapāyām abhitripiṣṭapayoḥ abhitripiṣṭapāsu

Adverb -abhitripiṣṭapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria