Declension table of ?abhitripiṣṭapa

Deva

NeuterSingularDualPlural
Nominativeabhitripiṣṭapam abhitripiṣṭape abhitripiṣṭapāni
Vocativeabhitripiṣṭapa abhitripiṣṭape abhitripiṣṭapāni
Accusativeabhitripiṣṭapam abhitripiṣṭape abhitripiṣṭapāni
Instrumentalabhitripiṣṭapena abhitripiṣṭapābhyām abhitripiṣṭapaiḥ
Dativeabhitripiṣṭapāya abhitripiṣṭapābhyām abhitripiṣṭapebhyaḥ
Ablativeabhitripiṣṭapāt abhitripiṣṭapābhyām abhitripiṣṭapebhyaḥ
Genitiveabhitripiṣṭapasya abhitripiṣṭapayoḥ abhitripiṣṭapānām
Locativeabhitripiṣṭape abhitripiṣṭapayoḥ abhitripiṣṭapeṣu

Compound abhitripiṣṭapa -

Adverb -abhitripiṣṭapam -abhitripiṣṭapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria