Declension table of ?abhitripiṣṭapa

Deva

MasculineSingularDualPlural
Nominativeabhitripiṣṭapaḥ abhitripiṣṭapau abhitripiṣṭapāḥ
Vocativeabhitripiṣṭapa abhitripiṣṭapau abhitripiṣṭapāḥ
Accusativeabhitripiṣṭapam abhitripiṣṭapau abhitripiṣṭapān
Instrumentalabhitripiṣṭapena abhitripiṣṭapābhyām abhitripiṣṭapaiḥ abhitripiṣṭapebhiḥ
Dativeabhitripiṣṭapāya abhitripiṣṭapābhyām abhitripiṣṭapebhyaḥ
Ablativeabhitripiṣṭapāt abhitripiṣṭapābhyām abhitripiṣṭapebhyaḥ
Genitiveabhitripiṣṭapasya abhitripiṣṭapayoḥ abhitripiṣṭapānām
Locativeabhitripiṣṭape abhitripiṣṭapayoḥ abhitripiṣṭapeṣu

Compound abhitripiṣṭapa -

Adverb -abhitripiṣṭapam -abhitripiṣṭapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria