Declension table of ?abhitodevayajanamātradeśa

Deva

NeuterSingularDualPlural
Nominativeabhitodevayajanamātradeśam abhitodevayajanamātradeśe abhitodevayajanamātradeśāni
Vocativeabhitodevayajanamātradeśa abhitodevayajanamātradeśe abhitodevayajanamātradeśāni
Accusativeabhitodevayajanamātradeśam abhitodevayajanamātradeśe abhitodevayajanamātradeśāni
Instrumentalabhitodevayajanamātradeśena abhitodevayajanamātradeśābhyām abhitodevayajanamātradeśaiḥ
Dativeabhitodevayajanamātradeśāya abhitodevayajanamātradeśābhyām abhitodevayajanamātradeśebhyaḥ
Ablativeabhitodevayajanamātradeśāt abhitodevayajanamātradeśābhyām abhitodevayajanamātradeśebhyaḥ
Genitiveabhitodevayajanamātradeśasya abhitodevayajanamātradeśayoḥ abhitodevayajanamātradeśānām
Locativeabhitodevayajanamātradeśe abhitodevayajanamātradeśayoḥ abhitodevayajanamātradeśeṣu

Compound abhitodevayajanamātradeśa -

Adverb -abhitodevayajanamātradeśam -abhitodevayajanamātradeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria