Declension table of ?abhitobhāvin

Deva

NeuterSingularDualPlural
Nominativeabhitobhāvi abhitobhāvinī abhitobhāvīni
Vocativeabhitobhāvin abhitobhāvi abhitobhāvinī abhitobhāvīni
Accusativeabhitobhāvi abhitobhāvinī abhitobhāvīni
Instrumentalabhitobhāvinā abhitobhāvibhyām abhitobhāvibhiḥ
Dativeabhitobhāvine abhitobhāvibhyām abhitobhāvibhyaḥ
Ablativeabhitobhāvinaḥ abhitobhāvibhyām abhitobhāvibhyaḥ
Genitiveabhitobhāvinaḥ abhitobhāvinoḥ abhitobhāvinām
Locativeabhitobhāvini abhitobhāvinoḥ abhitobhāviṣu

Compound abhitobhāvi -

Adverb -abhitobhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria