Declension table of ?abhitaptā

Deva

FeminineSingularDualPlural
Nominativeabhitaptā abhitapte abhitaptāḥ
Vocativeabhitapte abhitapte abhitaptāḥ
Accusativeabhitaptām abhitapte abhitaptāḥ
Instrumentalabhitaptayā abhitaptābhyām abhitaptābhiḥ
Dativeabhitaptāyai abhitaptābhyām abhitaptābhyaḥ
Ablativeabhitaptāyāḥ abhitaptābhyām abhitaptābhyaḥ
Genitiveabhitaptāyāḥ abhitaptayoḥ abhitaptānām
Locativeabhitaptāyām abhitaptayoḥ abhitaptāsu

Adverb -abhitaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria