Declension table of ?abhitapta

Deva

NeuterSingularDualPlural
Nominativeabhitaptam abhitapte abhitaptāni
Vocativeabhitapta abhitapte abhitaptāni
Accusativeabhitaptam abhitapte abhitaptāni
Instrumentalabhitaptena abhitaptābhyām abhitaptaiḥ
Dativeabhitaptāya abhitaptābhyām abhitaptebhyaḥ
Ablativeabhitaptāt abhitaptābhyām abhitaptebhyaḥ
Genitiveabhitaptasya abhitaptayoḥ abhitaptānām
Locativeabhitapte abhitaptayoḥ abhitapteṣu

Compound abhitapta -

Adverb -abhitaptam -abhitaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria