Declension table of ?abhitāpinī

Deva

FeminineSingularDualPlural
Nominativeabhitāpinī abhitāpinyau abhitāpinyaḥ
Vocativeabhitāpini abhitāpinyau abhitāpinyaḥ
Accusativeabhitāpinīm abhitāpinyau abhitāpinīḥ
Instrumentalabhitāpinyā abhitāpinībhyām abhitāpinībhiḥ
Dativeabhitāpinyai abhitāpinībhyām abhitāpinībhyaḥ
Ablativeabhitāpinyāḥ abhitāpinībhyām abhitāpinībhyaḥ
Genitiveabhitāpinyāḥ abhitāpinyoḥ abhitāpinīnām
Locativeabhitāpinyām abhitāpinyoḥ abhitāpinīṣu

Compound abhitāpini - abhitāpinī -

Adverb -abhitāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria