Declension table of ?abhitāpin

Deva

NeuterSingularDualPlural
Nominativeabhitāpi abhitāpinī abhitāpīni
Vocativeabhitāpin abhitāpi abhitāpinī abhitāpīni
Accusativeabhitāpi abhitāpinī abhitāpīni
Instrumentalabhitāpinā abhitāpibhyām abhitāpibhiḥ
Dativeabhitāpine abhitāpibhyām abhitāpibhyaḥ
Ablativeabhitāpinaḥ abhitāpibhyām abhitāpibhyaḥ
Genitiveabhitāpinaḥ abhitāpinoḥ abhitāpinām
Locativeabhitāpini abhitāpinoḥ abhitāpiṣu

Compound abhitāpi -

Adverb -abhitāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria