Declension table of ?abhitāpin

Deva

MasculineSingularDualPlural
Nominativeabhitāpī abhitāpinau abhitāpinaḥ
Vocativeabhitāpin abhitāpinau abhitāpinaḥ
Accusativeabhitāpinam abhitāpinau abhitāpinaḥ
Instrumentalabhitāpinā abhitāpibhyām abhitāpibhiḥ
Dativeabhitāpine abhitāpibhyām abhitāpibhyaḥ
Ablativeabhitāpinaḥ abhitāpibhyām abhitāpibhyaḥ
Genitiveabhitāpinaḥ abhitāpinoḥ abhitāpinām
Locativeabhitāpini abhitāpinoḥ abhitāpiṣu

Compound abhitāpi -

Adverb -abhitāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria