Declension table of ?abhitāḍita

Deva

NeuterSingularDualPlural
Nominativeabhitāḍitam abhitāḍite abhitāḍitāni
Vocativeabhitāḍita abhitāḍite abhitāḍitāni
Accusativeabhitāḍitam abhitāḍite abhitāḍitāni
Instrumentalabhitāḍitena abhitāḍitābhyām abhitāḍitaiḥ
Dativeabhitāḍitāya abhitāḍitābhyām abhitāḍitebhyaḥ
Ablativeabhitāḍitāt abhitāḍitābhyām abhitāḍitebhyaḥ
Genitiveabhitāḍitasya abhitāḍitayoḥ abhitāḍitānām
Locativeabhitāḍite abhitāḍitayoḥ abhitāḍiteṣu

Compound abhitāḍita -

Adverb -abhitāḍitam -abhitāḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria