Declension table of ?abhitāḍita

Deva

MasculineSingularDualPlural
Nominativeabhitāḍitaḥ abhitāḍitau abhitāḍitāḥ
Vocativeabhitāḍita abhitāḍitau abhitāḍitāḥ
Accusativeabhitāḍitam abhitāḍitau abhitāḍitān
Instrumentalabhitāḍitena abhitāḍitābhyām abhitāḍitaiḥ abhitāḍitebhiḥ
Dativeabhitāḍitāya abhitāḍitābhyām abhitāḍitebhyaḥ
Ablativeabhitāḍitāt abhitāḍitābhyām abhitāḍitebhyaḥ
Genitiveabhitāḍitasya abhitāḍitayoḥ abhitāḍitānām
Locativeabhitāḍite abhitāḍitayoḥ abhitāḍiteṣu

Compound abhitāḍita -

Adverb -abhitāḍitam -abhitāḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria