Declension table of ?abhitāḍana

Deva

NeuterSingularDualPlural
Nominativeabhitāḍanam abhitāḍane abhitāḍanāni
Vocativeabhitāḍana abhitāḍane abhitāḍanāni
Accusativeabhitāḍanam abhitāḍane abhitāḍanāni
Instrumentalabhitāḍanena abhitāḍanābhyām abhitāḍanaiḥ
Dativeabhitāḍanāya abhitāḍanābhyām abhitāḍanebhyaḥ
Ablativeabhitāḍanāt abhitāḍanābhyām abhitāḍanebhyaḥ
Genitiveabhitāḍanasya abhitāḍanayoḥ abhitāḍanānām
Locativeabhitāḍane abhitāḍanayoḥ abhitāḍaneṣu

Compound abhitāḍana -

Adverb -abhitāḍanam -abhitāḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria