Declension table of ?abhitaḥsarā

Deva

FeminineSingularDualPlural
Nominativeabhitaḥsarā abhitaḥsare abhitaḥsarāḥ
Vocativeabhitaḥsare abhitaḥsare abhitaḥsarāḥ
Accusativeabhitaḥsarām abhitaḥsare abhitaḥsarāḥ
Instrumentalabhitaḥsarayā abhitaḥsarābhyām abhitaḥsarābhiḥ
Dativeabhitaḥsarāyai abhitaḥsarābhyām abhitaḥsarābhyaḥ
Ablativeabhitaḥsarāyāḥ abhitaḥsarābhyām abhitaḥsarābhyaḥ
Genitiveabhitaḥsarāyāḥ abhitaḥsarayoḥ abhitaḥsarāṇām
Locativeabhitaḥsarāyām abhitaḥsarayoḥ abhitaḥsarāsu

Adverb -abhitaḥsaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria