Declension table of ?abhitaḥsara

Deva

NeuterSingularDualPlural
Nominativeabhitaḥsaram abhitaḥsare abhitaḥsarāṇi
Vocativeabhitaḥsara abhitaḥsare abhitaḥsarāṇi
Accusativeabhitaḥsaram abhitaḥsare abhitaḥsarāṇi
Instrumentalabhitaḥsareṇa abhitaḥsarābhyām abhitaḥsaraiḥ
Dativeabhitaḥsarāya abhitaḥsarābhyām abhitaḥsarebhyaḥ
Ablativeabhitaḥsarāt abhitaḥsarābhyām abhitaḥsarebhyaḥ
Genitiveabhitaḥsarasya abhitaḥsarayoḥ abhitaḥsarāṇām
Locativeabhitaḥsare abhitaḥsarayoḥ abhitaḥsareṣu

Compound abhitaḥsara -

Adverb -abhitaḥsaram -abhitaḥsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria