Declension table of ?abhitaḥsara

Deva

MasculineSingularDualPlural
Nominativeabhitaḥsaraḥ abhitaḥsarau abhitaḥsarāḥ
Vocativeabhitaḥsara abhitaḥsarau abhitaḥsarāḥ
Accusativeabhitaḥsaram abhitaḥsarau abhitaḥsarān
Instrumentalabhitaḥsareṇa abhitaḥsarābhyām abhitaḥsaraiḥ abhitaḥsarebhiḥ
Dativeabhitaḥsarāya abhitaḥsarābhyām abhitaḥsarebhyaḥ
Ablativeabhitaḥsarāt abhitaḥsarābhyām abhitaḥsarebhyaḥ
Genitiveabhitaḥsarasya abhitaḥsarayoḥ abhitaḥsarāṇām
Locativeabhitaḥsare abhitaḥsarayoḥ abhitaḥsareṣu

Compound abhitaḥsara -

Adverb -abhitaḥsaram -abhitaḥsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria