Declension table of ?abhitṛptā

Deva

FeminineSingularDualPlural
Nominativeabhitṛptā abhitṛpte abhitṛptāḥ
Vocativeabhitṛpte abhitṛpte abhitṛptāḥ
Accusativeabhitṛptām abhitṛpte abhitṛptāḥ
Instrumentalabhitṛptayā abhitṛptābhyām abhitṛptābhiḥ
Dativeabhitṛptāyai abhitṛptābhyām abhitṛptābhyaḥ
Ablativeabhitṛptāyāḥ abhitṛptābhyām abhitṛptābhyaḥ
Genitiveabhitṛptāyāḥ abhitṛptayoḥ abhitṛptānām
Locativeabhitṛptāyām abhitṛptayoḥ abhitṛptāsu

Adverb -abhitṛptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria