Declension table of ?abhitṛpta

Deva

NeuterSingularDualPlural
Nominativeabhitṛptam abhitṛpte abhitṛptāni
Vocativeabhitṛpta abhitṛpte abhitṛptāni
Accusativeabhitṛptam abhitṛpte abhitṛptāni
Instrumentalabhitṛptena abhitṛptābhyām abhitṛptaiḥ
Dativeabhitṛptāya abhitṛptābhyām abhitṛptebhyaḥ
Ablativeabhitṛptāt abhitṛptābhyām abhitṛptebhyaḥ
Genitiveabhitṛptasya abhitṛptayoḥ abhitṛptānām
Locativeabhitṛpte abhitṛptayoḥ abhitṛpteṣu

Compound abhitṛpta -

Adverb -abhitṛptam -abhitṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria