Declension table of ?abhitṛpta

Deva

MasculineSingularDualPlural
Nominativeabhitṛptaḥ abhitṛptau abhitṛptāḥ
Vocativeabhitṛpta abhitṛptau abhitṛptāḥ
Accusativeabhitṛptam abhitṛptau abhitṛptān
Instrumentalabhitṛptena abhitṛptābhyām abhitṛptaiḥ abhitṛptebhiḥ
Dativeabhitṛptāya abhitṛptābhyām abhitṛptebhyaḥ
Ablativeabhitṛptāt abhitṛptābhyām abhitṛptebhyaḥ
Genitiveabhitṛptasya abhitṛptayoḥ abhitṛptānām
Locativeabhitṛpte abhitṛptayoḥ abhitṛpteṣu

Compound abhitṛpta -

Adverb -abhitṛptam -abhitṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria