Declension table of ?abhisyandinī

Deva

FeminineSingularDualPlural
Nominativeabhisyandinī abhisyandinyau abhisyandinyaḥ
Vocativeabhisyandini abhisyandinyau abhisyandinyaḥ
Accusativeabhisyandinīm abhisyandinyau abhisyandinīḥ
Instrumentalabhisyandinyā abhisyandinībhyām abhisyandinībhiḥ
Dativeabhisyandinyai abhisyandinībhyām abhisyandinībhyaḥ
Ablativeabhisyandinyāḥ abhisyandinībhyām abhisyandinībhyaḥ
Genitiveabhisyandinyāḥ abhisyandinyoḥ abhisyandinīnām
Locativeabhisyandinyām abhisyandinyoḥ abhisyandinīṣu

Compound abhisyandini - abhisyandinī -

Adverb -abhisyandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria