Declension table of ?abhisyandin

Deva

MasculineSingularDualPlural
Nominativeabhisyandī abhisyandinau abhisyandinaḥ
Vocativeabhisyandin abhisyandinau abhisyandinaḥ
Accusativeabhisyandinam abhisyandinau abhisyandinaḥ
Instrumentalabhisyandinā abhisyandibhyām abhisyandibhiḥ
Dativeabhisyandine abhisyandibhyām abhisyandibhyaḥ
Ablativeabhisyandinaḥ abhisyandibhyām abhisyandibhyaḥ
Genitiveabhisyandinaḥ abhisyandinoḥ abhisyandinām
Locativeabhisyandini abhisyandinoḥ abhisyandiṣu

Compound abhisyandi -

Adverb -abhisyandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria