Declension table of ?abhisyanda

Deva

MasculineSingularDualPlural
Nominativeabhisyandaḥ abhisyandau abhisyandāḥ
Vocativeabhisyanda abhisyandau abhisyandāḥ
Accusativeabhisyandam abhisyandau abhisyandān
Instrumentalabhisyandena abhisyandābhyām abhisyandaiḥ abhisyandebhiḥ
Dativeabhisyandāya abhisyandābhyām abhisyandebhyaḥ
Ablativeabhisyandāt abhisyandābhyām abhisyandebhyaḥ
Genitiveabhisyandasya abhisyandayoḥ abhisyandānām
Locativeabhisyande abhisyandayoḥ abhisyandeṣu

Compound abhisyanda -

Adverb -abhisyandam -abhisyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria