Declension table of ?abhisūcita

Deva

NeuterSingularDualPlural
Nominativeabhisūcitam abhisūcite abhisūcitāni
Vocativeabhisūcita abhisūcite abhisūcitāni
Accusativeabhisūcitam abhisūcite abhisūcitāni
Instrumentalabhisūcitena abhisūcitābhyām abhisūcitaiḥ
Dativeabhisūcitāya abhisūcitābhyām abhisūcitebhyaḥ
Ablativeabhisūcitāt abhisūcitābhyām abhisūcitebhyaḥ
Genitiveabhisūcitasya abhisūcitayoḥ abhisūcitānām
Locativeabhisūcite abhisūcitayoḥ abhisūciteṣu

Compound abhisūcita -

Adverb -abhisūcitam -abhisūcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria