Declension table of ?abhisūcita

Deva

MasculineSingularDualPlural
Nominativeabhisūcitaḥ abhisūcitau abhisūcitāḥ
Vocativeabhisūcita abhisūcitau abhisūcitāḥ
Accusativeabhisūcitam abhisūcitau abhisūcitān
Instrumentalabhisūcitena abhisūcitābhyām abhisūcitaiḥ abhisūcitebhiḥ
Dativeabhisūcitāya abhisūcitābhyām abhisūcitebhyaḥ
Ablativeabhisūcitāt abhisūcitābhyām abhisūcitebhyaḥ
Genitiveabhisūcitasya abhisūcitayoḥ abhisūcitānām
Locativeabhisūcite abhisūcitayoḥ abhisūciteṣu

Compound abhisūcita -

Adverb -abhisūcitam -abhisūcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria