Declension table of ?abhisusūṣā

Deva

FeminineSingularDualPlural
Nominativeabhisusūṣā abhisusūṣe abhisusūṣāḥ
Vocativeabhisusūṣe abhisusūṣe abhisusūṣāḥ
Accusativeabhisusūṣām abhisusūṣe abhisusūṣāḥ
Instrumentalabhisusūṣayā abhisusūṣābhyām abhisusūṣābhiḥ
Dativeabhisusūṣāyai abhisusūṣābhyām abhisusūṣābhyaḥ
Ablativeabhisusūṣāyāḥ abhisusūṣābhyām abhisusūṣābhyaḥ
Genitiveabhisusūṣāyāḥ abhisusūṣayoḥ abhisusūṣāṇām
Locativeabhisusūṣāyām abhisusūṣayoḥ abhisusūṣāsu

Adverb -abhisusūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria