Declension table of ?abhisusūṣ

Deva

NeuterSingularDualPlural
Nominativeabhisusūṭ abhisusūṣī abhisusūṃṣi
Vocativeabhisusūṭ abhisusūṣī abhisusūṃṣi
Accusativeabhisusūṭ abhisusūṣī abhisusūṃṣi
Instrumentalabhisusūṣā abhisusūḍbhyām abhisusūḍbhiḥ
Dativeabhisusūṣe abhisusūḍbhyām abhisusūḍbhyaḥ
Ablativeabhisusūṣaḥ abhisusūḍbhyām abhisusūḍbhyaḥ
Genitiveabhisusūṣaḥ abhisusūṣoḥ abhisusūṣām
Locativeabhisusūṣi abhisusūṣoḥ abhisusūṭsu

Compound abhisusūṭ -

Adverb -abhisusūṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria