Declension table of ?abhisevana

Deva

NeuterSingularDualPlural
Nominativeabhisevanam abhisevane abhisevanāni
Vocativeabhisevana abhisevane abhisevanāni
Accusativeabhisevanam abhisevane abhisevanāni
Instrumentalabhisevanena abhisevanābhyām abhisevanaiḥ
Dativeabhisevanāya abhisevanābhyām abhisevanebhyaḥ
Ablativeabhisevanāt abhisevanābhyām abhisevanebhyaḥ
Genitiveabhisevanasya abhisevanayoḥ abhisevanānām
Locativeabhisevane abhisevanayoḥ abhisevaneṣu

Compound abhisevana -

Adverb -abhisevanam -abhisevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria