Declension table of ?abhisatkṛta

Deva

NeuterSingularDualPlural
Nominativeabhisatkṛtam abhisatkṛte abhisatkṛtāni
Vocativeabhisatkṛta abhisatkṛte abhisatkṛtāni
Accusativeabhisatkṛtam abhisatkṛte abhisatkṛtāni
Instrumentalabhisatkṛtena abhisatkṛtābhyām abhisatkṛtaiḥ
Dativeabhisatkṛtāya abhisatkṛtābhyām abhisatkṛtebhyaḥ
Ablativeabhisatkṛtāt abhisatkṛtābhyām abhisatkṛtebhyaḥ
Genitiveabhisatkṛtasya abhisatkṛtayoḥ abhisatkṛtānām
Locativeabhisatkṛte abhisatkṛtayoḥ abhisatkṛteṣu

Compound abhisatkṛta -

Adverb -abhisatkṛtam -abhisatkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria