Declension table of ?abhisatkṛta

Deva

MasculineSingularDualPlural
Nominativeabhisatkṛtaḥ abhisatkṛtau abhisatkṛtāḥ
Vocativeabhisatkṛta abhisatkṛtau abhisatkṛtāḥ
Accusativeabhisatkṛtam abhisatkṛtau abhisatkṛtān
Instrumentalabhisatkṛtena abhisatkṛtābhyām abhisatkṛtaiḥ abhisatkṛtebhiḥ
Dativeabhisatkṛtāya abhisatkṛtābhyām abhisatkṛtebhyaḥ
Ablativeabhisatkṛtāt abhisatkṛtābhyām abhisatkṛtebhyaḥ
Genitiveabhisatkṛtasya abhisatkṛtayoḥ abhisatkṛtānām
Locativeabhisatkṛte abhisatkṛtayoḥ abhisatkṛteṣu

Compound abhisatkṛta -

Adverb -abhisatkṛtam -abhisatkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria