Declension table of ?abhisarga

Deva

MasculineSingularDualPlural
Nominativeabhisargaḥ abhisargau abhisargāḥ
Vocativeabhisarga abhisargau abhisargāḥ
Accusativeabhisargam abhisargau abhisargān
Instrumentalabhisargeṇa abhisargābhyām abhisargaiḥ abhisargebhiḥ
Dativeabhisargāya abhisargābhyām abhisargebhyaḥ
Ablativeabhisargāt abhisargābhyām abhisargebhyaḥ
Genitiveabhisargasya abhisargayoḥ abhisargāṇām
Locativeabhisarge abhisargayoḥ abhisargeṣu

Compound abhisarga -

Adverb -abhisargam -abhisargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria