Declension table of ?abhisampravṛtta

Deva

MasculineSingularDualPlural
Nominativeabhisampravṛttaḥ abhisampravṛttau abhisampravṛttāḥ
Vocativeabhisampravṛtta abhisampravṛttau abhisampravṛttāḥ
Accusativeabhisampravṛttam abhisampravṛttau abhisampravṛttān
Instrumentalabhisampravṛttena abhisampravṛttābhyām abhisampravṛttaiḥ abhisampravṛttebhiḥ
Dativeabhisampravṛttāya abhisampravṛttābhyām abhisampravṛttebhyaḥ
Ablativeabhisampravṛttāt abhisampravṛttābhyām abhisampravṛttebhyaḥ
Genitiveabhisampravṛttasya abhisampravṛttayoḥ abhisampravṛttānām
Locativeabhisampravṛtte abhisampravṛttayoḥ abhisampravṛtteṣu

Compound abhisampravṛtta -

Adverb -abhisampravṛttam -abhisampravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria