Declension table of ?abhisamplutā

Deva

FeminineSingularDualPlural
Nominativeabhisamplutā abhisamplute abhisamplutāḥ
Vocativeabhisamplute abhisamplute abhisamplutāḥ
Accusativeabhisamplutām abhisamplute abhisamplutāḥ
Instrumentalabhisamplutayā abhisamplutābhyām abhisamplutābhiḥ
Dativeabhisamplutāyai abhisamplutābhyām abhisamplutābhyaḥ
Ablativeabhisamplutāyāḥ abhisamplutābhyām abhisamplutābhyaḥ
Genitiveabhisamplutāyāḥ abhisamplutayoḥ abhisamplutānām
Locativeabhisamplutāyām abhisamplutayoḥ abhisamplutāsu

Adverb -abhisamplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria