Declension table of ?abhisampluta

Deva

NeuterSingularDualPlural
Nominativeabhisamplutam abhisamplute abhisamplutāni
Vocativeabhisampluta abhisamplute abhisamplutāni
Accusativeabhisamplutam abhisamplute abhisamplutāni
Instrumentalabhisamplutena abhisamplutābhyām abhisamplutaiḥ
Dativeabhisamplutāya abhisamplutābhyām abhisamplutebhyaḥ
Ablativeabhisamplutāt abhisamplutābhyām abhisamplutebhyaḥ
Genitiveabhisamplutasya abhisamplutayoḥ abhisamplutānām
Locativeabhisamplute abhisamplutayoḥ abhisampluteṣu

Compound abhisampluta -

Adverb -abhisamplutam -abhisamplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria