Declension table of ?abhisamplava

Deva

MasculineSingularDualPlural
Nominativeabhisamplavaḥ abhisamplavau abhisamplavāḥ
Vocativeabhisamplava abhisamplavau abhisamplavāḥ
Accusativeabhisamplavam abhisamplavau abhisamplavān
Instrumentalabhisamplavena abhisamplavābhyām abhisamplavaiḥ abhisamplavebhiḥ
Dativeabhisamplavāya abhisamplavābhyām abhisamplavebhyaḥ
Ablativeabhisamplavāt abhisamplavābhyām abhisamplavebhyaḥ
Genitiveabhisamplavasya abhisamplavayoḥ abhisamplavānām
Locativeabhisamplave abhisamplavayoḥ abhisamplaveṣu

Compound abhisamplava -

Adverb -abhisamplavam -abhisamplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria