Declension table of ?abhisampad

Deva

FeminineSingularDualPlural
Nominativeabhisampāt abhisampadī abhisampādau abhisampādaḥ
Vocativeabhisampāt abhisampādau abhisampādaḥ
Accusativeabhisampādam abhisampādau abhisampādaḥ
Instrumentalabhisampadā abhisampādbhyām abhisampādbhiḥ
Dativeabhisampade abhisampādbhyām abhisampādbhyaḥ
Ablativeabhisampadaḥ abhisampādbhyām abhisampādbhyaḥ
Genitiveabhisampadaḥ abhisampādoḥ abhisampādām
Locativeabhisampadi abhisampādoḥ abhisampātsu

Compound abhisampat -

Adverb -abhisampat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria