Declension table of ?abhisampāta

Deva

MasculineSingularDualPlural
Nominativeabhisampātaḥ abhisampātau abhisampātāḥ
Vocativeabhisampāta abhisampātau abhisampātāḥ
Accusativeabhisampātam abhisampātau abhisampātān
Instrumentalabhisampātena abhisampātābhyām abhisampātaiḥ abhisampātebhiḥ
Dativeabhisampātāya abhisampātābhyām abhisampātebhyaḥ
Ablativeabhisampātāt abhisampātābhyām abhisampātebhyaḥ
Genitiveabhisampātasya abhisampātayoḥ abhisampātānām
Locativeabhisampāte abhisampātayoḥ abhisampāteṣu

Compound abhisampāta -

Adverb -abhisampātam -abhisampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria