Declension table of ?abhisammukhā

Deva

FeminineSingularDualPlural
Nominativeabhisammukhā abhisammukhe abhisammukhāḥ
Vocativeabhisammukhe abhisammukhe abhisammukhāḥ
Accusativeabhisammukhām abhisammukhe abhisammukhāḥ
Instrumentalabhisammukhayā abhisammukhābhyām abhisammukhābhiḥ
Dativeabhisammukhāyai abhisammukhābhyām abhisammukhābhyaḥ
Ablativeabhisammukhāyāḥ abhisammukhābhyām abhisammukhābhyaḥ
Genitiveabhisammukhāyāḥ abhisammukhayoḥ abhisammukhānām
Locativeabhisammukhāyām abhisammukhayoḥ abhisammukhāsu

Adverb -abhisammukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria