Declension table of ?abhisameta

Deva

MasculineSingularDualPlural
Nominativeabhisametaḥ abhisametau abhisametāḥ
Vocativeabhisameta abhisametau abhisametāḥ
Accusativeabhisametam abhisametau abhisametān
Instrumentalabhisametena abhisametābhyām abhisametaiḥ abhisametebhiḥ
Dativeabhisametāya abhisametābhyām abhisametebhyaḥ
Ablativeabhisametāt abhisametābhyām abhisametebhyaḥ
Genitiveabhisametasya abhisametayoḥ abhisametānām
Locativeabhisamete abhisametayoḥ abhisameteṣu

Compound abhisameta -

Adverb -abhisametam -abhisametāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria