Declension table of ?abhisambodhana

Deva

NeuterSingularDualPlural
Nominativeabhisambodhanam abhisambodhane abhisambodhanāni
Vocativeabhisambodhana abhisambodhane abhisambodhanāni
Accusativeabhisambodhanam abhisambodhane abhisambodhanāni
Instrumentalabhisambodhanena abhisambodhanābhyām abhisambodhanaiḥ
Dativeabhisambodhanāya abhisambodhanābhyām abhisambodhanebhyaḥ
Ablativeabhisambodhanāt abhisambodhanābhyām abhisambodhanebhyaḥ
Genitiveabhisambodhanasya abhisambodhanayoḥ abhisambodhanānām
Locativeabhisambodhane abhisambodhanayoḥ abhisambodhaneṣu

Compound abhisambodhana -

Adverb -abhisambodhanam -abhisambodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria