Declension table of ?abhisambhavana

Deva

NeuterSingularDualPlural
Nominativeabhisambhavanam abhisambhavane abhisambhavanāni
Vocativeabhisambhavana abhisambhavane abhisambhavanāni
Accusativeabhisambhavanam abhisambhavane abhisambhavanāni
Instrumentalabhisambhavanena abhisambhavanābhyām abhisambhavanaiḥ
Dativeabhisambhavanāya abhisambhavanābhyām abhisambhavanebhyaḥ
Ablativeabhisambhavanāt abhisambhavanābhyām abhisambhavanebhyaḥ
Genitiveabhisambhavanasya abhisambhavanayoḥ abhisambhavanānām
Locativeabhisambhavane abhisambhavanayoḥ abhisambhavaneṣu

Compound abhisambhavana -

Adverb -abhisambhavanam -abhisambhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria