Declension table of ?abhisambhṛtā

Deva

FeminineSingularDualPlural
Nominativeabhisambhṛtā abhisambhṛte abhisambhṛtāḥ
Vocativeabhisambhṛte abhisambhṛte abhisambhṛtāḥ
Accusativeabhisambhṛtām abhisambhṛte abhisambhṛtāḥ
Instrumentalabhisambhṛtayā abhisambhṛtābhyām abhisambhṛtābhiḥ
Dativeabhisambhṛtāyai abhisambhṛtābhyām abhisambhṛtābhyaḥ
Ablativeabhisambhṛtāyāḥ abhisambhṛtābhyām abhisambhṛtābhyaḥ
Genitiveabhisambhṛtāyāḥ abhisambhṛtayoḥ abhisambhṛtānām
Locativeabhisambhṛtāyām abhisambhṛtayoḥ abhisambhṛtāsu

Adverb -abhisambhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria