Declension table of ?abhisambādhā

Deva

FeminineSingularDualPlural
Nominativeabhisambādhā abhisambādhe abhisambādhāḥ
Vocativeabhisambādhe abhisambādhe abhisambādhāḥ
Accusativeabhisambādhām abhisambādhe abhisambādhāḥ
Instrumentalabhisambādhayā abhisambādhābhyām abhisambādhābhiḥ
Dativeabhisambādhāyai abhisambādhābhyām abhisambādhābhyaḥ
Ablativeabhisambādhāyāḥ abhisambādhābhyām abhisambādhābhyaḥ
Genitiveabhisambādhāyāḥ abhisambādhayoḥ abhisambādhānām
Locativeabhisambādhāyām abhisambādhayoḥ abhisambādhāsu

Adverb -abhisambādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria