Declension table of ?abhisambādha

Deva

NeuterSingularDualPlural
Nominativeabhisambādham abhisambādhe abhisambādhāni
Vocativeabhisambādha abhisambādhe abhisambādhāni
Accusativeabhisambādham abhisambādhe abhisambādhāni
Instrumentalabhisambādhena abhisambādhābhyām abhisambādhaiḥ
Dativeabhisambādhāya abhisambādhābhyām abhisambādhebhyaḥ
Ablativeabhisambādhāt abhisambādhābhyām abhisambādhebhyaḥ
Genitiveabhisambādhasya abhisambādhayoḥ abhisambādhānām
Locativeabhisambādhe abhisambādhayoḥ abhisambādheṣu

Compound abhisambādha -

Adverb -abhisambādham -abhisambādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria